A 434-16 Agnihotrahoma
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 434/16
Title: Agnihotrahoma
Dimensions: 18.3 x 8.3 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1266
Remarks:
Reel No. A 434-16 Inventory No.: 1238
Title Agnihotrahoma
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 18.3 x.8.3 cm
Folios 5
Lines per Folio 7
Foliation figures on the verso, in the lower left-hand margin under the abbreviation ho.and in the upper right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 1/1266
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṁ ūrddhapādau āddho(!)mukhaḥ pātāle dṛṣṭigocare prāṇamukhe vaste vahni(!) prāṇamukhe | dvijasya ca vākpāṇi tāni maṃtāṇi || tasmāt pavitraṃ mukhaṃ || oṁ āvāhanaṃ mama sanmukho bhavet svāhā ||
atha maṃtra ||
oṁ āyīṃ hrūṃ hrūṃ mama varado bhavet || (fol. 1v1–4)
End
vāsanā[t] vāsudevasya vāsitaṃ bhuvanatrayaṃ |
sarvalokanivāsināṃ(!) śrīvāsudeva namo stu te || (fol. 4v4–5)
Colophon
iti śrī-agnihotrasaṃpu(!)rṇa(!) || śubham astu ||
yatra kāṣṭhaṃ tatra śrotraṃ yatra dhurma (!) tatra nāśikā yatra alpajvalitaṃ(!) vahni(!) || yatra bhramataṃ ta|tra śiraṃm(!) ucyate || nāśikāyaṃ(!) mahāduḥkhaṃ śrotreṣu dhanaṃ(!)kṣayaṃ || satrumadhye nasyaṃti svasthāne | amṛtaṃ jvalitaṃ(!) vahni(!) tatra mṛtaṃ || iti homa(!) saṃpūrṇa(!) ||
ja(!)thā vāraprahārānāṃ (!) kavaca(!) bhavatu vārane(!) ||
tatra devo (!) agnitāni (!) | sāṃtir bhavati vārane (!) || 1 || (fol. 4v5–5r3)
Microfilm Details
Reel No. A 434/16
Date of Filming 23-10-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 28-07-2009
Bibliography